Đại Bi Trường Chú - Chenrezig longest mantra - by Lama Zopa Rinpoche
Video Player is loading.
Xin mở Phụ Đề để đọc theo lời tụng
Đọc thêm về một số phương pháp tịnh thủy bằng minh chú của đức Quan Thế Âm do Lama Zopa Rinpoche hướng dẫn cho đệ tử lâm trọng bệnh: http://www.hongnhu.org/dai-bi-sam-phap
Related Materials in English: https://fpmt.org/teachers/zopa/advice/chenrezig-mantra-and-practice/
----------------------------------
ĐẠI BI TRƯỜNG CHÚ
[The Longest Compassionate Buddha Mantra ]
NAMO RATNA TRAYAAYA / NAMA ARYAA AVALOKITESHVARAAYA / BODHISATTVAAYA / MAHAA SATTVAAYA / MAHAA KAARUNIKAAYA / TADYATHAA / OM SARVA BANDHANA / CTSHE DHANA KARAAYA / SARVA PAAPA SAMUDROCTSHO SHANA KARAAYA / SARVA BYAADHI PRASHAMANA KARAAYA / SARVA ITYU PADRA BABI NAASHAANA KARAAYA / SARVA BHAYE SHUTARNA KARAAYA / TA SYA / NAMA SKRI TVAA / IDAM / ARYA AVALOKITESHVARAAYA / TAVA / NIILAKANTHA NAAMAPA RAMA HRIDAYAM / APARTTA YISHYAAMI / SARVAARTHASAADHANAAM / SHUBHA CHETANAAM / SARVA BHUUTAANAAM / PAAPA MAARGA VISHO DHAKAM / TADYATHAA / AVALOKITE / SHVARYAA / ALOKE / ADHIPATI / LOKA ATIKRAANTE / EH HI / EH HI / MAHA BODHISATTVA / HE BODHISATTVA / HE MAHA BODHISATTVA / HE PRIYA / BODHISATTVA / HE MAHAKAARUNIKA / MAHA SMARA HRIDAYENA / EH HI / EH HI / AARYAA AVALOKITESHVARAAYA / PARA MAMAI TRI CHITTA KAARUNIKA KURU KURU / KARMA SAADHAYA SAADHAYA / VIDYANA DEHI DEHI / ME ARAM GAMAM GAMA / BIHAM GAMA / SIDDHA YOGII SHVARA / DUHU DUHU BIRYANATE / MAHA BIRYANATE / DHARA / DHARA / DHARENDRE SHVARA / TSALA / TSALA / BIMALA MURTE / ARYA AVALOKITESHVARA / JINA KRISHNA JATAA MUKUTA / ALAM KRITASHARIIRA / LAMBA / PRALAMBA / PILOMBA / MAHASIDDHA BIDYA DHARA / BALA / BALA / MAHABALA / MALA / MALA / MAHA MALA / TSALA / TSALA / MAHA TSALA / KRISHNA VARNA / KRISHNA PAKSHA / KRISHNA PAASHA / NIRGHAA TANA / HE / PADMA HASTA / TSARA TSARA / NISHCHARE SHVARE / KRISHNA SARVA KRITAYA JÑOPABIITA / EH HI / EH HI / MAHA VAARAAHA MUKHA HRIPURA DAHANE SHVARA / NAARAAYANA BALA RUUPA VESHA DHARA / HE / NIILAKANTHA / EH HI / EH HI / MAHA HALA / HALA / VISHA NIRJATA / LOKASYA / RAAGA VISHA VINAA SHANAM / DVESHA VISHA VINAA SHANAM / MOHA VISHA VINA SHANAM / NIRMO KSHANA / HULU / HULU / MUÑCHA /MUÑCHA / MUHU / MUHU / RAHULA /RAHULA / HALA / HALAA / HAARE / MAHA PADMA NAABHI / SARA / SARA / SIRI / SIRI / SURU / SURU / BUDDHYA / BUDDHYA / BODHAYA / BODHAYA / BODHAYAA TABA / NIILAKANTHA / EH HI / EH HI / NIILAKANTHA / EH HI / EH HI / BAAMA STHITA / MAHA SIMHA MUKHA / HASA / HASA / MUÑCHA / MUÑCHA / MAHA TTA TTA HAASYA / EH HI / EH HI / BHO BHO / MAHA SIDDHA YOGI SHVARA / BHANDHA BHANDHA / PAATSANA / SAADHAYA / SAADHAYA / VIDYAAM / SMARA / SMARA / TVAM / HE / BHAGAVAN / ALOKA VILOKA TVAM / TATHAAGATANAM / DAHIDAAHIME / DARSHANA / KAAMASYA / DARSHANAM / PRASAADHAYA ME SVAHA / IDA DHAYA SVAHA / MAHA SIDAHAAYA SVAHA / SIDDHA YOGI SHVARAAYA SVAHA / NILAKANTHAYA SVAHA / BAARAAHA MUKHAAYA SVAHA / MAHA BAARAAHA MUKHAYA SVAHA / NARA SIMHA MUKHAAYA SVAHA / MAHA NARA SIMHA MUKHAAYA SVAHA / VAJRA HASTAAYA SVAHA / MAHA VAJRA HAASTAYA SVAHA / SIDDHA VIDYAADHARAAYA SVAHA / MAHA SIDDHA VIDYADHARAAYA SVAHA / PADMA HASTAAYA SVAHA / MAHA PADMA HASTAAYA SVAHA / KRISHNA SARVA KRITAYA JÑOPABIITAAYA SVAHA / MAHA MAALA MUKUTA DHARAAYA SVAHA / CHAKRAAYU DHADHARAAYA SVAHA / SHAMKHA SHABDA NIRNAA DANA KARAAYAA SVAHA / BODHANA KARAAYA SVAHA / BAAMA STHITA SKANDHA DESHA KRISHNAA JINAAYA SVAHA / VAAMA HASTA BYAAGHRA CHARMANI RABHASANAAYA SVAHA / LOKESHVARAAYA SVAHA / MAHA LOKESHVARAAYA SVAHA / SARVA SIDDHESHVARAAYA SVAHA / RAKSHA RAKSHA MAM SVAHA / KURU RAKSHA MUDRAANAAM SVAHA / NAMO BHAGAVATE / ARYA AVALOKITESHVARAAYA / BODHISATTVAAYA MAHASATTVAAYA / MAHAKAARUNIKAAYA SIDDHYANTUME MANDRA PADAANI SVAHA //
Đọc thêm về một số phương pháp tịnh thủy bằng minh chú của đức Quan Thế Âm do Lama Zopa Rinpoche hướng dẫn cho đệ tử lâm trọng bệnh: http://www.hongnhu.org/dai-bi-sam-phap
Related Materials in English: https://fpmt.org/teachers/zopa/advice/chenrezig-mantra-and-practice/
----------------------------------
ĐẠI BI TRƯỜNG CHÚ
[The Longest Compassionate Buddha Mantra ]
NAMO RATNA TRAYAAYA / NAMA ARYAA AVALOKITESHVARAAYA / BODHISATTVAAYA / MAHAA SATTVAAYA / MAHAA KAARUNIKAAYA / TADYATHAA / OM SARVA BANDHANA / CTSHE DHANA KARAAYA / SARVA PAAPA SAMUDROCTSHO SHANA KARAAYA / SARVA BYAADHI PRASHAMANA KARAAYA / SARVA ITYU PADRA BABI NAASHAANA KARAAYA / SARVA BHAYE SHUTARNA KARAAYA / TA SYA / NAMA SKRI TVAA / IDAM / ARYA AVALOKITESHVARAAYA / TAVA / NIILAKANTHA NAAMAPA RAMA HRIDAYAM / APARTTA YISHYAAMI / SARVAARTHASAADHANAAM / SHUBHA CHETANAAM / SARVA BHUUTAANAAM / PAAPA MAARGA VISHO DHAKAM / TADYATHAA / AVALOKITE / SHVARYAA / ALOKE / ADHIPATI / LOKA ATIKRAANTE / EH HI / EH HI / MAHA BODHISATTVA / HE BODHISATTVA / HE MAHA BODHISATTVA / HE PRIYA / BODHISATTVA / HE MAHAKAARUNIKA / MAHA SMARA HRIDAYENA / EH HI / EH HI / AARYAA AVALOKITESHVARAAYA / PARA MAMAI TRI CHITTA KAARUNIKA KURU KURU / KARMA SAADHAYA SAADHAYA / VIDYANA DEHI DEHI / ME ARAM GAMAM GAMA / BIHAM GAMA / SIDDHA YOGII SHVARA / DUHU DUHU BIRYANATE / MAHA BIRYANATE / DHARA / DHARA / DHARENDRE SHVARA / TSALA / TSALA / BIMALA MURTE / ARYA AVALOKITESHVARA / JINA KRISHNA JATAA MUKUTA / ALAM KRITASHARIIRA / LAMBA / PRALAMBA / PILOMBA / MAHASIDDHA BIDYA DHARA / BALA / BALA / MAHABALA / MALA / MALA / MAHA MALA / TSALA / TSALA / MAHA TSALA / KRISHNA VARNA / KRISHNA PAKSHA / KRISHNA PAASHA / NIRGHAA TANA / HE / PADMA HASTA / TSARA TSARA / NISHCHARE SHVARE / KRISHNA SARVA KRITAYA JÑOPABIITA / EH HI / EH HI / MAHA VAARAAHA MUKHA HRIPURA DAHANE SHVARA / NAARAAYANA BALA RUUPA VESHA DHARA / HE / NIILAKANTHA / EH HI / EH HI / MAHA HALA / HALA / VISHA NIRJATA / LOKASYA / RAAGA VISHA VINAA SHANAM / DVESHA VISHA VINAA SHANAM / MOHA VISHA VINA SHANAM / NIRMO KSHANA / HULU / HULU / MUÑCHA /MUÑCHA / MUHU / MUHU / RAHULA /RAHULA / HALA / HALAA / HAARE / MAHA PADMA NAABHI / SARA / SARA / SIRI / SIRI / SURU / SURU / BUDDHYA / BUDDHYA / BODHAYA / BODHAYA / BODHAYAA TABA / NIILAKANTHA / EH HI / EH HI / NIILAKANTHA / EH HI / EH HI / BAAMA STHITA / MAHA SIMHA MUKHA / HASA / HASA / MUÑCHA / MUÑCHA / MAHA TTA TTA HAASYA / EH HI / EH HI / BHO BHO / MAHA SIDDHA YOGI SHVARA / BHANDHA BHANDHA / PAATSANA / SAADHAYA / SAADHAYA / VIDYAAM / SMARA / SMARA / TVAM / HE / BHAGAVAN / ALOKA VILOKA TVAM / TATHAAGATANAM / DAHIDAAHIME / DARSHANA / KAAMASYA / DARSHANAM / PRASAADHAYA ME SVAHA / IDA DHAYA SVAHA / MAHA SIDAHAAYA SVAHA / SIDDHA YOGI SHVARAAYA SVAHA / NILAKANTHAYA SVAHA / BAARAAHA MUKHAAYA SVAHA / MAHA BAARAAHA MUKHAYA SVAHA / NARA SIMHA MUKHAAYA SVAHA / MAHA NARA SIMHA MUKHAAYA SVAHA / VAJRA HASTAAYA SVAHA / MAHA VAJRA HAASTAYA SVAHA / SIDDHA VIDYAADHARAAYA SVAHA / MAHA SIDDHA VIDYADHARAAYA SVAHA / PADMA HASTAAYA SVAHA / MAHA PADMA HASTAAYA SVAHA / KRISHNA SARVA KRITAYA JÑOPABIITAAYA SVAHA / MAHA MAALA MUKUTA DHARAAYA SVAHA / CHAKRAAYU DHADHARAAYA SVAHA / SHAMKHA SHABDA NIRNAA DANA KARAAYAA SVAHA / BODHANA KARAAYA SVAHA / BAAMA STHITA SKANDHA DESHA KRISHNAA JINAAYA SVAHA / VAAMA HASTA BYAAGHRA CHARMANI RABHASANAAYA SVAHA / LOKESHVARAAYA SVAHA / MAHA LOKESHVARAAYA SVAHA / SARVA SIDDHESHVARAAYA SVAHA / RAKSHA RAKSHA MAM SVAHA / KURU RAKSHA MUDRAANAAM SVAHA / NAMO BHAGAVATE / ARYA AVALOKITESHVARAAYA / BODHISATTVAAYA MAHASATTVAAYA / MAHAKAARUNIKAAYA SIDDHYANTUME MANDRA PADAANI SVAHA //
- Category
- Sutra - Phật Thuyết Kinh