大悲咒 藏傳 十一面觀音根本心咒 敬善媛
#大悲咒 #佛曲 #觀音 #佛 #Kuan yin #great compassion #Buddha #Dàbēi Zhòu
https://www.dailymotion.com/miraclelovelove
namo ratna trayāya|
敬禮三寶|
南摩 惹納 達拉雅雅|
稽首皈依三寶|
नम आर्य ज्ञान सागर व्ऐरोचन व्यूह रजय तथागताया र्हते सम्यक् सम्बुद्धाय|
nama ārya jñāna sāgara vairocana vyūha rajāya tathāgatāyā rhate samyak sambuddhāya|
敬禮聖智海遍照莊嚴王如來|
南摩 阿里雅 佳納 薩嘎拉 貝勒佳納 尤哈 拉佳雅 達他嘎達雅 阿啦哈帝 桑雅 桑布達雅|
稽首皈依聖智海遍照莊嚴王如來|
नमः सर्व तथागतेभ्यः अर्हतेभ्यः सम्यक् सम्बुद्धेभ्यः|
namaḥ sarva tathāgatebhyaḥ arhatebhyaḥ samyak sambuddhebhyaḥ|
敬禮一切如來應正等覺|
納摩 薩嚕哇 達他嘎提貝阿 啦哈達唄 桑雅桑布提唄|
稽首皈依一切如來眾、應供眾、正遍知眾|
नम आर्या वलोकिते बोधि सत्त्वाय|
nama āryā valokiteśvarāya bodhi sattvāya|
敬禮聖觀自在菩薩|
南摩 阿里雅 阿哇嚕格帝秀哇啦雅 布地 薩埵哇雅|
稽首皈依聖觀世音菩薩(若依梵文字面翻譯應該是「聖觀察主菩薩/聖觀察王菩薩」
महा सत्त्वाय महा कारुणिकाय|
mahā sattvāya mahā kāruṇikāya|
摩訶薩,大悲者|
瑪哈 薩埵哇雅 瑪哈 嘎嚕尼加雅|
大勇者,大悲者|
तद्यथा|
tadyathā|
怛姪他|
達地雅他|
即說咒曰
ॐ धर धर धिरि धिरि धुरु धुरु ईट्टे वाटी
oṃ dhara dhara dhiri dhiri dhuru dhuru īṭṭe vāṭī
闇 達囉 達囉 地履 地履 杜嚕 杜嚕 壹
https://www.dailymotion.com/miraclelovelove
namo ratna trayāya|
敬禮三寶|
南摩 惹納 達拉雅雅|
稽首皈依三寶|
नम आर्य ज्ञान सागर व्ऐरोचन व्यूह रजय तथागताया र्हते सम्यक् सम्बुद्धाय|
nama ārya jñāna sāgara vairocana vyūha rajāya tathāgatāyā rhate samyak sambuddhāya|
敬禮聖智海遍照莊嚴王如來|
南摩 阿里雅 佳納 薩嘎拉 貝勒佳納 尤哈 拉佳雅 達他嘎達雅 阿啦哈帝 桑雅 桑布達雅|
稽首皈依聖智海遍照莊嚴王如來|
नमः सर्व तथागतेभ्यः अर्हतेभ्यः सम्यक् सम्बुद्धेभ्यः|
namaḥ sarva tathāgatebhyaḥ arhatebhyaḥ samyak sambuddhebhyaḥ|
敬禮一切如來應正等覺|
納摩 薩嚕哇 達他嘎提貝阿 啦哈達唄 桑雅桑布提唄|
稽首皈依一切如來眾、應供眾、正遍知眾|
नम आर्या वलोकिते बोधि सत्त्वाय|
nama āryā valokiteśvarāya bodhi sattvāya|
敬禮聖觀自在菩薩|
南摩 阿里雅 阿哇嚕格帝秀哇啦雅 布地 薩埵哇雅|
稽首皈依聖觀世音菩薩(若依梵文字面翻譯應該是「聖觀察主菩薩/聖觀察王菩薩」
महा सत्त्वाय महा कारुणिकाय|
mahā sattvāya mahā kāruṇikāya|
摩訶薩,大悲者|
瑪哈 薩埵哇雅 瑪哈 嘎嚕尼加雅|
大勇者,大悲者|
तद्यथा|
tadyathā|
怛姪他|
達地雅他|
即說咒曰
ॐ धर धर धिरि धिरि धुरु धुरु ईट्टे वाटी
oṃ dhara dhara dhiri dhiri dhuru dhuru īṭṭe vāṭī
闇 達囉 達囉 地履 地履 杜嚕 杜嚕 壹
- Category
- Buddhist music